English

रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत | उत्पथै: मम मन: पारिप्लवं धावति। - Sanskrit (Elective)

Advertisements
Advertisements

Question

रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |

उत्पथै: मम मन: पारिप्लवं धावति।

One Line Answer

Solution

उत्पथै: कस्य मन: पारिप्लवं धावति?

shaalaa.com
बालकौतुकम्
  Is there an error in this question or solution?
Chapter 3: बालकौतुकम् - अभ्यासः [Page 33]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 3 बालकौतुकम्
अभ्यासः | Q 2. (घ) | Page 33

RELATED QUESTIONS

नेपथ्ये कोलाहलं श्रुत्वा जनक: कि कथयति?


लव: रामभद्रं कथमनुसरति?


लव: कथं जानाति यत् अयम् आश्वमेधिक: अश्व:?


राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः किं न सहन्ते?


रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |

अश्वेमध इति नाम क्षात्रियाणाम् महान् उत्कर्षनिकष:।


रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |

हे बटवः! लोष्ठे: अभिध्नन्त: उपनयत एनम् अश्वम्।


रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |

अतिजवेन दूरमतिक्रान्त: स चपल: दृश्यते।


रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |

विस्फारितशरासना: आयुधीयश्रेणय: कुमारं तर्जयन्ति।


हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।

किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्यिहि याम:।


हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।

सुलभसौख्यमिदानीं बालत्वं भवति।


हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।

झटिति कुरुते दृष्ट: कोऽयं दृशोरमृताळ्जनम् ?


अधोलिखितानि कथनानि क: कं प्रति कथयति |

अस्ति ते माता? स्मरसि वा तातम्? ______


अधोलिखितानि कथनानि क: कं प्रति कथयति |

दिष्ट्या न केवलमुत्सङ्ग: मनोरथोऽपि मे पूरितः। ______ 


अधोलिखितानि कथनानि क: कं प्रति कथयति |

सोऽयमधुनाऽस्माभि: स्वयं प्रत्यक्षीकृतः। ______ 


अधोलिखितानि कथनानि क: कं प्रति कथयति |

इतोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम्। ______ 


अधोलिखितानि कथनानि क: कं प्रति कथयति |

धिक् चपल! किमुक्तवानसि। ______


अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |

क एष "रामभद्रस्य मुग्धललितैरडैंर्दारकोऽस्माकं लोचने ______ (क्रियापदेन)


अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |

एष ______ मे सम्मोहनस्थिरमपि मन: हरति। (कर्तृपदेन)


अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |

______! इतोऽपि तावदेहि! (सम्बोधनेन) 


अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |

' अश्वोऽश्व' ..................... नाम पशुसमाम्नाये सांग्रामिके च पठयते। ( अव्ययेन) 


अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |

युष्माभिरपि तत्काण्डं ______ एव हि। (कृदन्तपदेन)


अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत- 

उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:

विनयेन शिशिर: ______ ______


अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत- 

उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:

अयस्कान्तस्य शकल:  ______ ______


अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत- 

उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:

दीर्घा ग्रीवा यस्य स: ______ ______


अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत- 

उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:

मुखम एव पुण्डरीकम्  ______ ______


अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत- 

उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:

न स्खलितम्  ______ ______


अधोलिखितपारिभाषिकशब्दानां समुचितार्थेन मेलनं कुरूत-

(क)  नेपथ्ये (क)  नेपथ्ये
(ख)  आत्मगतम् (ख)  आत्मगतम्
(ग)  प्रकाशम् (ग)  प्रकाशम्
(घ)  निरूप्य (घ)  निरूप्य
(ङ)  उत्सडेन गृहीत्वा (ङ)  उत्सडेन गृहीत्वा
(च)  प्रविश्य (च)  प्रविश्य
(छ)  सगर्वम् (छ)  सगर्वम्
(ज)  स्वगतम् (ज)  स्वगतम्

पाठमाश्रत्य हिन्दीभाषया लवस्य चारित्रिकवैशिष्ट्यं लिखत |


अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-

महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो।


अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-

वत्सायाश्च रघूद्वहस्य च शिशावमिस्मत्रभिव्यज्यते।


अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-

पश्चात्पुच्छं वहति विपुलं तच्च धुनोत्यजस्त्रम ।


पाठमाश्रित्य उत्प्रेक्षालङ्कारस्य उपमालङ्कारस्य च उदाहरणं लिखत |


अधोलिखितानि कथनानि क: कं प्रति  कथयति |

वत्सायाश्च रघूद्वहस्य च शिशावस्मित्नभिव्यज्यते। ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×