Advertisements
Advertisements
Question
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
मुखम एव पुण्डरीकम् ______ ______
Solution
मुखम एव पुण्डरीकम् मुखपुण्डरीकः अस्मिन पदे समास कृता पदः प्राप्तवा अत्र द्वितीय तत्पुरुषः समास वर्तते अस्मिन समासे पूर्व पद द्वितीय विभक्ते भवति
APPEARS IN
RELATED QUESTIONS
नेपथ्ये कोलाहलं श्रुत्वा जनक: कि कथयति?
लव: रामभद्रं कथमनुसरति?
लव: कथं जानाति यत् अयम् आश्वमेधिक: अश्व:?
राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः किं न सहन्ते?
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
अश्वेमध इति नाम क्षात्रियाणाम् महान् उत्कर्षनिकष:।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
हे बटवः! लोष्ठे: अभिध्नन्त: उपनयत एनम् अश्वम्।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
रामभद्रस्य एष दारक: अस्माकं लोचने शीतलयति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
उत्पथै: मम मन: पारिप्लवं धावति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
अतिजवेन दूरमतिक्रान्त: स चपल: दृश्यते।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
विस्फारितशरासना: आयुधीयश्रेणय: कुमारं तर्जयन्ति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
निपुणं निरूप्यमाण: लव: मुखचन्द्रेण सीतया संवदत्येव।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
सर्वक्षत्रपरिभावी महान् उत्कर्षनिकष:।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्यिहि याम:।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
सुलभसौख्यमिदानीं बालत्वं भवति।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
झटिति कुरुते दृष्ट: कोऽयं दृशोरमृताळ्जनम् ?
अधोलिखितानि कथनानि क: कं प्रति कथयति |
अस्ति ते माता? स्मरसि वा तातम्? ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
दिष्ट्या न केवलमुत्सङ्ग: मनोरथोऽपि मे पूरितः। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
सोऽयमधुनाऽस्माभि: स्वयं प्रत्यक्षीकृतः। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
इतोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम्। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
धिक् चपल! किमुक्तवानसि। ______
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
क एष "रामभद्रस्य मुग्धललितैरडैंर्दारकोऽस्माकं लोचने ______ (क्रियापदेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
एष ______ मे सम्मोहनस्थिरमपि मन: हरति। (कर्तृपदेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
' अश्वोऽश्व' ..................... नाम पशुसमाम्नाये सांग्रामिके च पठयते। ( अव्ययेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
एष वो लवस्य ______ प्रणामपर्याय: (करणपदेन )
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
अयस्कान्तस्य शकल: ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
दीर्घा ग्रीवा यस्य स: ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
पुण्य: चासौ अनुभाव ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
न स्खलितम् ______ ______
पाठमाश्रत्य हिन्दीभाषया लवस्य चारित्रिकवैशिष्ट्यं लिखत |
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो।
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
वत्सायाश्च रघूद्वहस्य च शिशावमिस्मत्रभिव्यज्यते।
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
पश्चात्पुच्छं वहति विपुलं तच्च धुनोत्यजस्त्रम ।
पाठमाश्रित्य उत्प्रेक्षालङ्कारस्य उपमालङ्कारस्य च उदाहरणं लिखत |