Advertisements
Advertisements
Question
लव: कथं जानाति यत् अयम् आश्वमेधिक: अश्व:?
Solution
दृष्वा अवगतः |
APPEARS IN
RELATED QUESTIONS
'उत्तररामचरितम् ' इति नाटकस्य रचयिता क:?
नेपथ्ये कोलाहलं श्रुत्वा जनक: कि कथयति?
लव: रामभद्रं कथमनुसरति?
बटव: अश्वं कथं वर्णयन्ति?
राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः किं न सहन्ते?
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
अश्वेमध इति नाम क्षात्रियाणाम् महान् उत्कर्षनिकष:।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
हे बटवः! लोष्ठे: अभिध्नन्त: उपनयत एनम् अश्वम्।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
रामभद्रस्य एष दारक: अस्माकं लोचने शीतलयति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
उत्पथै: मम मन: पारिप्लवं धावति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
अतिजवेन दूरमतिक्रान्त: स चपल: दृश्यते।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
विस्फारितशरासना: आयुधीयश्रेणय: कुमारं तर्जयन्ति।
रेखाङ्कितपदानी आधृत्य प्रश्ननिर्माणं कुरुत |
निपुणं निरूप्यमाण: लव: मुखचन्द्रेण सीतया संवदत्येव।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
सर्वक्षत्रपरिभावी महान् उत्कर्षनिकष:।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
सुलभसौख्यमिदानीं बालत्वं भवति।
हिन्दीभाषया सप्रसङ्गव्याख्यां कुरूत ।
झटिति कुरुते दृष्ट: कोऽयं दृशोरमृताळ्जनम् ?
अधोलिखितानि कथनानि क: कं प्रति कथयति |
अस्ति ते माता? स्मरसि वा तातम्? ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
सोऽयमधुनाऽस्माभि: स्वयं प्रत्यक्षीकृतः। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
इतोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम्। ______
अधोलिखितानि कथनानि क: कं प्रति कथयति |
धिक् चपल! किमुक्तवानसि। ______
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
क एष "रामभद्रस्य मुग्धललितैरडैंर्दारकोऽस्माकं लोचने ______ (क्रियापदेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
______! इतोऽपि तावदेहि! (सम्बोधनेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
' अश्वोऽश्व' ..................... नाम पशुसमाम्नाये सांग्रामिके च पठयते। ( अव्ययेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
युष्माभिरपि तत्काण्डं ______ एव हि। (कृदन्तपदेन)
अधोलिखितवाक्यानां रिक्तस्थानानि निर्देशानुसारं पूरयत |
एष वो लवस्य ______ प्रणामपर्याय: (करणपदेन )
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
अयस्कान्तस्य शकल: ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
दीर्घा ग्रीवा यस्य स: ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
मुखम एव पुण्डरीकम् ______ ______
अध: समस्तपदानां विग्रहा: दत्ता:। उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत-
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुष:
पुण्य: चासौ अनुभाव ______ ______
पाठमाश्रत्य हिन्दीभाषया लवस्य चारित्रिकवैशिष्ट्यं लिखत |
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो।
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
वत्सायाश्च रघूद्वहस्य च शिशावमिस्मत्रभिव्यज्यते।
अधोलिखितेषु श्लोकेषु छन्दोनिर्देश: क्रियताम्-
पश्चात्पुच्छं वहति विपुलं तच्च धुनोत्यजस्त्रम ।
अधोलिखितानि कथनानि क: कं प्रति कथयति |
वत्सायाश्च रघूद्वहस्य च शिशावस्मित्नभिव्यज्यते। ______