Advertisements
Advertisements
Question
‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?
Options
दासस्य
वीरबलस्य
धनिकस्य
नृपस्य
MCQ
Solution
दासस्य
shaalaa.com
सुष्ठु गृहीतः चौरः।
Is there an error in this question or solution?
RELATED QUESTIONS
कस्य धनस्यूत: लुप्त:?
गृहे कति भृत्याः आसन्?
वीरबलः कस्य मित्रम्?
कः कं वदति ?
"पश्यन्तु एता: मायायष्टिकाः।"
कः कं वदति?
"मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।"
माध्यमभाषया उत्तरं लिखत।
बिरबलेन चौरः कथं गृहीतः?
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
समानोन्नतयः | धनस्यूतः |
सर्वान् | चौर: |
लुप्तः | यष्टिकाः |
गृहीतः | भृत्यान् |
विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।