Advertisements
Advertisements
Question
विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च।
Match the Columns
Solution
- पूर्वम् × पश्चात्
- गताः × आगताः
- दीर्घा × हस्वा
- जागृतः × सुप्तः
- भृत्यः × स्वामी
- धनिकः × दरिद्रः
shaalaa.com
सुष्ठु गृहीतः चौरः।
Is there an error in this question or solution?
RELATED QUESTIONS
कस्य धनस्यूत: लुप्त:?
गृहे कति भृत्याः आसन्?
वीरबलः कस्य मित्रम्?
‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?
कः कं वदति ?
"पश्यन्तु एता: मायायष्टिकाः।"
कः कं वदति?
"मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।"
माध्यमभाषया उत्तरं लिखत।
बिरबलेन चौरः कथं गृहीतः?
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
समानोन्नतयः | धनस्यूतः |
सर्वान् | चौर: |
लुप्तः | यष्टिकाः |
गृहीतः | भृत्यान् |
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।