English

विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च। 


Match the Columns

Solution

  1. पूर्वम् × पश्चात्
  2. गताः × आगताः
  3. दीर्घा × हस्वा
  4. जागृतः × सुप्तः
  5. भृत्यः × स्वामी
  6. धनिकः × दरिद्रः
shaalaa.com
सुष्ठु गृहीतः चौरः।
  Is there an error in this question or solution?
Chapter 2.01: सुष्ठु गृहीतः चौरः। - भाषाभ्यासः [Page 6]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.01 सुष्ठु गृहीतः चौरः।
भाषाभ्यासः | Q 5. | Page 6
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.01 सुष्ठु गृहीतः चौरः।
भाषाभ्यासः | Q 5 | Page 6

RELATED QUESTIONS

कस्य धनस्यूत: लुप्त:?


गृहे कति भृत्याः आसन्?


वीरबलः कस्य मित्रम्?


‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?


कः कं वदति ?

"पश्यन्तु एता: मायायष्टिकाः।"


कः कं वदति?

"मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।"


माध्यमभाषया उत्तरं लिखत।

बिरबलेन चौरः कथं गृहीतः?


स्तम्भमेलनं कुरुत।

विशेषणम्‌ विशेष्यम्‌
समानोन्नतयः धनस्यूतः
सर्वान्‌ चौर:
लुप्तः यष्टिकाः
गृहीतः भृत्यान्‌ 

पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।



पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।


पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।


पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×