English

सन्धि-विच्छेद कुरूत । सर्वाण्येव - Sanskrit (Elective)

Advertisements
Advertisements

Question

सन्धि-विच्छेद कुरूत ।

सर्वाण्येव 

One Line Answer

Solution

सर्वाण्येव = सर्वाणि+एव (यण सन्धिः)

shaalaa.com
किन्तोः कुटिलता
  Is there an error in this question or solution?
Chapter 12: किन्तो: कुटिलता - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 12 किन्तो: कुटिलता
अभ्यासः | Q 4. (ख) | Page 106

RELATED QUESTIONS

नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्? 


भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत्? 


धर्मव्यवस्थापक: विधवाया: पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ?


गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?  


लोका: किन्तु-युक्तां वार्तां केन कारणेन विगुणां गणयन्ति?  


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अस्य 'किन्तो:' कारणात् कस्मित्नपि कार्ये सफलता ______ अस्ति।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

तस्य स्वादसूत्रेण ______ अहं यथैव द्वितीयं ग्रासमगृह़ं तथैव 'किन्तुः' मम कणठनलिकामर्धत्।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

राज्यतो लब्धाया भूमेरभियोगो बहो: ______ न्यायालये चलति स्म।  


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

मम सर्वोऽप्युत्साह : ______ | 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहं निश्चिन्तताया एकं _____ निःश्वासममुचम्।


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

प्रधान: एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ______ |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ______। 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______| 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ | 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

यदि हिन्दीभाषायाम्  ______ तर्हि सम्यगभविष्यत्।


सन्धि-विच्छेद कुरूत ।

तत्रैवास्य 


सन्धि-विच्छेद कुरूत ।

मन्निर्मितमेकम्  


सन्धि-विच्छेद कुरूत ।

द्वयोरुपर्येव 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आदाय 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

प्रविष्ट: 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आगत्य 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

कार्ये 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

अभियोक्तु : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

बालिकाया : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

न्यायालयेन 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

नेतु: 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

शक्तौ 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

किन्तु


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

मह्यं 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

विभीषिका 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भरणपोषणम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

दृष्ट्वा  


विलोमशब्दान् लिखत ।

विगुण: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

शौर्यम्  


विलोमशब्दान् लिखत ।

सुरक्षित: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

शत्रुता 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

धीर: 


सन्धिविच्छेद कुरतत ।

बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×