Advertisements
Advertisements
Question
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।
Solution
प्रसंग – प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘भास्वती प्रथमो-भागः’ के अध्याय ‘वीरः सर्वदमनः’ मे से उद्धृत किया गया है और यह अध्याय संस्कृत साहित्य के कवि सम्राट कालिदास के विश्वविख्यात नाटक अभिज्ञानशाकुन्तलम के सप्तम अंक में से संकलित है। जब राजा दुष्यन्त महर्षि मारीच के आश्रम में जाता है तो वहाँ बालक सर्वदमन को देखकर वह उसके विषय में ऐसा सोचता है –
(यह कौन बालक है जो) माता के केवल आधे दूध को पिए हुए खींचने के कारण इधर-उधर बिखरे हुए बालों वाले सिंह के बच्चे को खेलने के लिए जबरदस्ती खींच रहा है।
प्रस्तुत श्लोक में बालक सर्वदमन के अद्भुत शौर्य का चित्रण किया गया है। वह शेर के बच्चे को खेलने के लिए जबरदस्ती खींच रहा है जो सिंहशावक अपनी माता का दूध पी रहा था वह उसके बाल पकड़कर खींच रहा है तथा तनिक भी भयभीत नहीं है। ऐसे अद्भुत पराक्रमी बालक को देखकर राजा दुष्यन्त उसकी ओर आकर्षित होता है और उसके बारे में जानने को उत्सुक भी है।
APPEARS IN
RELATED QUESTIONS
बालः कीदृशं सिंहशिशुं कर्षति स्म?
क्रीडापरस्य बालस्य मातुः किं नामधेयम्?
बालाय किं रोचते?
अपत्यनिर्विशेषाणि ______ विप्रकरोषि।
पुत्रे स्निह्यति मे ______।
यद्यस्याः ______ न मुञ्चसि।
______ चेष्टितमेवास्य कथयति।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
गत एवात्मनः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
औरस इव = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
यद्यस्याः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
खल्वयम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
बालेऽस्मिन् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
भीतोऽस्मि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एकान्वयः =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एवास्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
तमस्योपहर =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
ममाम्बा = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
अनेनैव = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अभूमिः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
शब्दानुसारेण
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सिंहशिशुम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अनपत्यता
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सस्मितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
मृत्तिकामयूरः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालमृगेन्द्रम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
एकान्वयः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालस्पर्शम्
प्रकृतिप्रत्ययपरिचयो देयः
सूचयित्वा = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अनुबध्यमानः = ______।
प्रकृतिप्रत्ययपरिचयो देयः
निष्क्रान्ता = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलालयन् = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
सविस्मयम्।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
कर्षति।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
केसरिणी ।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
प्रेक्षस्व
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
ममाम्बा
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।