मराठी

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् – अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।

एका वाक्यात उत्तर

उत्तर

प्रसंग – प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘भास्वती प्रथमो-भागः’ के अध्याय ‘वीरः सर्वदमनः’ मे से उद्धृत किया गया है और यह अध्याय संस्कृत साहित्य के कवि सम्राट कालिदास के विश्वविख्यात नाटक अभिज्ञानशाकुन्तलम के सप्तम अंक में से संकलित है। जब राजा दुष्यन्त महर्षि मारीच के आश्रम में जाता है तो वहाँ बालक सर्वदमन को देखकर वह उसके विषय में ऐसा सोचता है –

(यह कौन बालक है जो) माता के केवल आधे दूध को पिए हुए खींचने के कारण इधर-उधर बिखरे हुए बालों वाले सिंह के बच्चे को खेलने के लिए जबरदस्ती खींच रहा है।

प्रस्तुत श्लोक में बालक सर्वदमन के अद्भुत शौर्य का चित्रण किया गया है। वह शेर के बच्चे को खेलने के लिए जबरदस्ती खींच रहा है जो सिंहशावक अपनी माता का दूध पी रहा था वह उसके बाल पकड़कर खींच रहा है तथा तनिक भी भयभीत नहीं है। ऐसे अद्भुत पराक्रमी बालक को देखकर राजा दुष्यन्त उसकी ओर आकर्षित होता है और उसके बारे में जानने को उत्सुक भी है।

shaalaa.com
वीर: सर्वदमन:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 5 वीरः सर्वदमनः
अभ्यासः | Q 7. (ख) | पृष्ठ ३०

संबंधित प्रश्‍न

 कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?


अपत्यनिर्विशेषाणि ______ विप्रकरोषि।


यद्यस्याः ______ न मुञ्चसि।


 अपरं क्रीडनकं ते ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

दन्तांस्ते = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

यद्यस्याः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

कस्यापि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एकान्वयः =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एवास्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

मैवम् =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

पूर्वावधीरितम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अभूमिः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अबालसत्त्वः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सस्मितम् 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

 मृत्तिकामयूरः 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्


प्रकृतिप्रत्ययपरिचयो देयः 

सूचयित्वा = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

प्रक्रीडितुम् = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 


प्रकृतिप्रत्ययपरिचयो देयः 

उपलभ्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

उपलालयन् = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।


स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।


महात्मनः व्रतानि कानि आसन्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×