Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययपरिचयो देयः
निष्क्रान्ता = ______।
उत्तर
निष्क्रान्ता = निस् क्रिम् + क्त और टाप् प्रत्यय।
APPEARS IN
संबंधित प्रश्न
तापसी बालाय क्रीडार्थ किं दत्तवती?
क्रीडापरस्य बालस्य मातुः किं नामधेयम्?
बालाय किं रोचते?
अपत्यनिर्विशेषाणि ______ विप्रकरोषि।
पुत्रे स्निह्यति मे ______।
यद्यस्याः ______ न मुञ्चसि।
अपरं क्रीडनकं ते ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
गत एवात्मनः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
औरस इव = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
दन्तांस्ते = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
शकुन्तलेत्यस्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
खल्वयम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
बालेऽस्मिन् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
भीतोऽस्मि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
कस्यापि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एकान्वयः =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
तमस्योपहर =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
मैवम् =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
इत्यधरम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
ममाम्बा = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
अनेनैव = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अभूमिः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अविनयस्य
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
शब्दानुसारेण
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सविस्मयम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अबालसत्त्वः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सिंहशिशुम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सस्मितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
मृत्तिकामयूरः
प्रकृतिप्रत्ययपरिचयो देयः
सूचयित्वा = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अनुबध्यमानः = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलभ्य = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलालयन् = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
कर्षति।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
स्निह्यति
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
केसरिणी ।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
उटजे
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।
स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।
महात्मनः व्रतानि कानि आसन्?