मराठी

स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।

थोडक्यात उत्तर

उत्तर

बालक सर्वदमन को देखकर दुष्यन्त के मन में यह भाव उत्पन्न होता है – इस बालक के स्पर्श मात्र से जब मुझे इतना आनन्द मिल रहा है तो यह बालक जिसकी सन्तान होगा उसे कितना अवर्णनीय आनन्द प्राप्त होगा। इस प्रकार राजा का बालक के प्रति अद्भुत वात्सल्य भाव इस श्लोक में वर्णित है। इस श्लोक का आशय यह है कि वह इस बालक के लिए अत्यन्त लालायित है और वह यही सोच रहा है कि उसका पुत्र भी शायद इतना ही बड़ा होता यदि वह अपनी गर्भवती पत्नी को ठुकराता न।

shaalaa.com
वीर: सर्वदमन:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 5 वीरः सर्वदमनः
अभ्यासः | Q 8 | पृष्ठ ३०

संबंधित प्रश्‍न

 कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?


तापसी बालाय क्रीडार्थ किं दत्तवती?


बालाय किं रोचते?


अपत्यनिर्विशेषाणि ______ विप्रकरोषि।


पुत्रे स्निह्यति मे ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

दन्तांस्ते = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

यद्यस्याः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एकान्वयः =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एवास्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अविनयस्य


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सविस्मयम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अबालसत्त्वः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

 मृत्तिकामयूरः 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


प्रकृतिप्रत्ययपरिचयो देयः 

सूचयित्वा = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अवलोक्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 


प्रकृतिप्रत्ययपरिचयो देयः 

उपलभ्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

उपलालयन् = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

सविस्मयम्।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

स्निह्यति 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

व्यपदेशः 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

प्रेक्षस्व


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।


महात्मनः व्रतानि कानि आसन्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×