मराठी

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् – किं न खलु बालेऽस्मिन् …………. मां वत्सलयति। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।

दीर्घउत्तर

उत्तर

प्रसंग – प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘भास्वती प्रथमो-भागः’ के अध्याय ‘वीरः सर्वदमनः में से उद्धृत किया गया है और यह अध्याय संस्कृत साहित्य के कविशिरोमणि कालिदास के अत्यन्त प्रसिद्ध नाटक अभिज्ञानशाकुन्तलम् के सप्तम अंक में . से संकलित है। महर्षि मारीच के आश्रम में पहुँचकर बालक सर्वदमन को देखकर राजा दुष्यन्त उसकी ओर बहुत आकर्षित होता है। बालक के प्रति प्रेमभाव को प्रकट करता हुआ राजा दुष्यन्त कहता है –

न जाने क्यों मेरा मन इस बालक के प्रति अपने निजी पुत्र के समान स्नेह कर रहा है? अवश्य ही संतानहीनता मुझसे इस प्रकार स्ने करा रही है।

इस प्रकार राजा दुष्यन्त का बालक के प्रति वात्सल्य भाव वर्णित है इस श्लोक में। वह उस बालक से बहुत प्रेम करने लगा है। इसका कारण वह यह सोचता है कि वह

सन्तानहीन है शायद इसीलिए इस बालक को देखकर वह उससे अपने सगे पुत्र की तरह प्रेम कर रहा है।

shaalaa.com
वीर: सर्वदमन:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 5 वीरः सर्वदमनः
अभ्यासः | Q 7. (ग) | पृष्ठ ३०

संबंधित प्रश्‍न

 कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?


क्रीडापरस्य बालस्य मातुः किं नामधेयम्?


बालाय किं रोचते?


अपत्यनिर्विशेषाणि ______ विप्रकरोषि।


यद्यस्याः ______ न मुञ्चसि।


 अपरं क्रीडनकं ते ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

यद्यस्याः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

बालेऽस्मिन् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

मैवम् =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

पूर्वावधीरितम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अविनयस्य


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सस्मितम् 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्


प्रकृतिप्रत्ययपरिचयो देयः 

अवलोक्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

उपलालयन् = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

सविस्मयम्।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

स्निह्यति 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

व्यपदेशः 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

प्रेक्षस्व


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।


महात्मनः व्रतानि कानि आसन्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×