Advertisements
Advertisements
प्रश्न
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सिंहशिशुम्
उत्तर
सिंहशिशुम् = सिंहस्य शिशुम्; षष्ठी तत्पुरुष समास।
APPEARS IN
संबंधित प्रश्न
बालः कीदृशं सिंहशिशुं कर्षति स्म?
पुत्रे स्निह्यति मे ______।
यद्यस्याः ______ न मुञ्चसि।
अपरं क्रीडनकं ते ______।
______ चेष्टितमेवास्य कथयति।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
औरस इव = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
दन्तांस्ते = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
शकुन्तलेत्यस्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
कस्यापि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एकान्वयः =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एवास्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
मैवम् =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
ममाम्बा = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
अनेनैव = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अविनयस्य
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
शब्दानुसारेण
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अबालसत्त्वः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अनपत्यता
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
मृत्तिकामयूरः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालमृगेन्द्रम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
एकान्वयः
प्रकृतिप्रत्ययपरिचयो देयः
सूचयित्वा = ______।
प्रकृतिप्रत्ययपरिचयो देयः
प्रक्रीडितुम् = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अवलोक्य = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अनुबध्यमानः = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलालयन् = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
सविस्मयम्।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
कर्षति।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
स्निह्यति
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
केसरिणी ।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
व्यपदेशः
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
ममाम्बा
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।
महात्मनः व्रतानि कानि आसन्?