मराठी

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः – कर्षति। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।

एका वाक्यात उत्तर

उत्तर

कर्षति = बालः क्रीडितुं सिंहशिशुं कर्षति।

shaalaa.com
वीर: सर्वदमन:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 5 वीरः सर्वदमनः
अभ्यासः | Q 5.2 | पृष्ठ ३०

संबंधित प्रश्‍न

बालः कीदृशं सिंहशिशुं कर्षति स्म?


क्रीडापरस्य बालस्य मातुः किं नामधेयम्?


अपत्यनिर्विशेषाणि ______ विप्रकरोषि।


पुत्रे स्निह्यति मे ______।


यद्यस्याः ______ न मुञ्चसि।


 अपरं क्रीडनकं ते ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

दन्तांस्ते = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

बालेऽस्मिन् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

कस्यापि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एकान्वयः =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एवास्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

इत्यधरम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अभूमिः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अविनयस्य


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

 मृत्तिकामयूरः 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्


प्रकृतिप्रत्ययपरिचयो देयः 

अवलोक्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

उपलभ्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

उपलालयन् = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

व्यपदेशः 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×