Advertisements
Advertisements
प्रश्न
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अनपत्यता
उत्तर
अनपत्यता = नास्ति अपत्यं यस्य सः अनपत्यः; बहुव्रीहि समास, तस्य भावे ‘ता’ प्रत्यय।
APPEARS IN
संबंधित प्रश्न
कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?
बालः कीदृशं सिंहशिशुं कर्षति स्म?
क्रीडापरस्य बालस्य मातुः किं नामधेयम्?
बालाय किं रोचते?
पुत्रे स्निह्यति मे ______।
यद्यस्याः ______ न मुञ्चसि।
अपरं क्रीडनकं ते ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
गत एवात्मनः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
औरस इव = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
दन्तांस्ते = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
शकुन्तलेत्यस्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
भीतोऽस्मि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एकान्वयः =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
मैवम् =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
इत्यधरम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
ममाम्बा = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
अनेनैव = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अविनयस्य
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सविस्मयम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालमृगेन्द्रम्
प्रकृतिप्रत्ययपरिचयो देयः
सूचयित्वा = ______।
प्रकृतिप्रत्ययपरिचयो देयः
प्रक्रीडितुम् = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अवलोक्य = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अनुबध्यमानः = ______।
प्रकृतिप्रत्ययपरिचयो देयः
निष्क्रान्ता = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलभ्य = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
सविस्मयम्।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
स्निह्यति
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
उटजे
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
व्यपदेशः
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
प्रेक्षस्व
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
ममाम्बा
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।
महात्मनः व्रतानि कानि आसन्?