मराठी

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः – केसरिणी । - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।

एका वाक्यात उत्तर

उत्तर

केसरिणी = केसरिणी स्वशिशुं स्तनपानं करोति।

shaalaa.com
वीर: सर्वदमन:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 5 वीरः सर्वदमनः
अभ्यासः | Q 5.4 | पृष्ठ ३०

संबंधित प्रश्‍न

तापसी बालाय क्रीडार्थ किं दत्तवती?


क्रीडापरस्य बालस्य मातुः किं नामधेयम्?


बालाय किं रोचते?


अपत्यनिर्विशेषाणि ______ विप्रकरोषि।


पुत्रे स्निह्यति मे ______।


यद्यस्याः ______ न मुञ्चसि।


______ चेष्टितमेवास्य कथयति।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

बालेऽस्मिन् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

इत्यधरम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

पूर्वावधीरितम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सस्मितम् 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

 मृत्तिकामयूरः 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


प्रकृतिप्रत्ययपरिचयो देयः 

सूचयित्वा = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अवलोक्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 


प्रकृतिप्रत्ययपरिचयो देयः 

उपलभ्य = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

सविस्मयम्।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

स्निह्यति 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।


महात्मनः व्रतानि कानि आसन्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×