English

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत- यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि। एषः + आगच्छति = ________ कार्यं करोति पठति च। - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

एषः + आगच्छति = ________ कार्यं करोति पठति च।

One Line Answer

Solution

एषः + आगच्छति = ______ कार्यं करोति पठति च।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः IV [Page 45]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः IV | Q 1. (घ) (v) | Page 45

RELATED QUESTIONS

यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

जनौघः = ______ + ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. अधिकारः = (अधि +______ )
  2. अधिगमः = (अधि + ______ )
  3. अधिकरणः = (______ + करण: )
  4. अधिरोहति = (______ +रोहति )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

तानि + एव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

माम् + मुञ्च = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

मातृ + ऋणम् =______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

भावुकः – ______ + ______ न भवितव्य।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

 के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

एतस्मादेव = ______ + ______ पाठात् त्वं पठ।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = ______ + _______ कथ्यते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।

परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

तुरका + तुरझौः = ______ सह धावन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

पण्डितो जनः = ______ + ______ विद्वान् भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।


अधोलिखितानि वाक्यानि पठत-

ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

शोधच्छात्राः – ___________


अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×