English

वसन्ते किं भवति? - Sanskrit

Advertisements
Advertisements

Question

वसन्ते किं भवति?

One Line Answer

Solution

वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते।

shaalaa.com
भारतीवसन्तगीतिः
  Is there an error in this question or solution?
Chapter 1: भारतीवसन्तगीतिः - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 1 भारतीवसन्तगीतिः
अभ्यासः | Q 2. (ख) | Page 4

RELATED QUESTIONS

कविः कां सम्बोधयति?


गीति कथं गातुं कथयति?


कविः वाणी किं कथयति?


कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मन्दमन्दम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


अधोलिखितपदानां विलोमपदानि लिखत –

कटु - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।


गृहमागत्य तया का समुद्घटिता?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×