हिंदी

वसन्ते किं भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

वसन्ते किं भवति?

एक पंक्ति में उत्तर

उत्तर

वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते।

shaalaa.com
भारतीवसन्तगीतिः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 1 भारतीवसन्तगीतिः
अभ्यासः | Q 2. (ख) | पृष्ठ ४

संबंधित प्रश्न

कविः वाणी का वादयितुं प्रार्थयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


कविः वाणी किं कथयति?


कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मन्दमन्दम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः


अधोलिखितपदानां विलोमपदानि लिखत –

कटु - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×