हिंदी

प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः

संक्षेप में उत्तर

उत्तर

  1. हिन्दीभाषायाम् – इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
  2. आङ्ग्लभाषया– In the spring season the lines of mango trees decorated with a cluster of sweet buds are visible and enhance the flight of sweet singing cuckoos sitting among them.
shaalaa.com
भारतीवसन्तगीतिः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 1 भारतीवसन्तगीतिः
अभ्यासः | Q 5 | पृष्ठ ५

संबंधित प्रश्न

कविः कां सम्बोधयति?


कविः वाणी का वादयितुं प्रार्थयति?


कीदृशीं वीणां निनादायितुं प्राथयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


कविः वाणी किं कथयति?


वसन्ते किं भवति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मन्दमन्दम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितपदानां विलोमपदानि लिखत –

कटु - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


गृहमागत्य तया का समुद्घटिता?


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×