मराठी

प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः

थोडक्यात उत्तर

उत्तर

  1. हिन्दीभाषायाम् – इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
  2. आङ्ग्लभाषया– In the spring season the lines of mango trees decorated with a cluster of sweet buds are visible and enhance the flight of sweet singing cuckoos sitting among them.
shaalaa.com
भारतीवसन्तगीतिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 1 भारतीवसन्तगीतिः
अभ्यासः | Q 5 | पृष्ठ ५

संबंधित प्रश्‍न

कविः वाणी का वादयितुं प्रार्थयति?


कीदृशीं वीणां निनादायितुं प्राथयति?


गीति कथं गातुं कथयति?


कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मन्दमन्दम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


अधोलिखितपदानां विलोमपदानि लिखत –

कठोराम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।


गृहमागत्य तया का समुद्घटिता?


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×