मराठी

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत – निनादय। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।

एका वाक्यात उत्तर

उत्तर

निनादय – हे वाणि! त्वं स्ववीणां निनादय।

shaalaa.com
भारतीवसन्तगीतिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 1 भारतीवसन्तगीतिः
अभ्यासः | Q 4. (क) | पृष्ठ ५

संबंधित प्रश्‍न

कविः कां सम्बोधयति?


कीदृशीं वीणां निनादायितुं प्राथयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


कविः वाणी किं कथयति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


अधोलिखितपदानां विलोमपदानि लिखत –

कठोराम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×