Advertisements
Advertisements
प्रश्न
कविः कां सम्बोधयति?
उत्तर
वाणीम्।
APPEARS IN
संबंधित प्रश्न
कविः वाणी का वादयितुं प्रार्थयति?
कीदृशीं वीणां निनादायितुं प्राथयति?
गीति कथं गातुं कथयति?
कविः वाणी किं कथयति?
वसन्ते किं भवति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
अधोलिखितपदानां विलोमपदानि लिखत –
कटु - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
गीति कथं गातुं कथयति?