Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां विलोमपदानि लिखत –
कटु - ______
उत्तर
कटु - मधुर
APPEARS IN
संबंधित प्रश्न
कीदृशीं वीणां निनादायितुं प्राथयति?
गीति कथं गातुं कथयति?
सरसा: रसालाः कदा लसन्ति?
कविः वाणी किं कथयति?
वसन्ते किं भवति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
निनादय।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।
गीति कथं गातुं कथयति?