मराठी

कविः वाणी किं कथयति? - Sanskrit

Advertisements
Advertisements

प्रश्न

कविः वाणी किं कथयति?

एका वाक्यात उत्तर

उत्तर

कविः वाणी वीणां निनादयितुं कथयति।

shaalaa.com
भारतीवसन्तगीतिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 1 भारतीवसन्तगीतिः
अभ्यासः | Q 2. (क) | पृष्ठ ४

संबंधित प्रश्‍न

कविः कां सम्बोधयति?


कविः वाणी का वादयितुं प्रार्थयति?


गीति कथं गातुं कथयति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मन्दमन्दम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितपदानां विलोमपदानि लिखत –

कठोराम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

कटु - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।


गृहमागत्य तया का समुद्घटिता?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×