Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
उत्तर
मन्दमन्दम् – तत्र मन्दमन्दम् पवन: वहति।
APPEARS IN
संबंधित प्रश्न
कविः कां सम्बोधयति?
कीदृशीं वीणां निनादायितुं प्राथयति?
गीति कथं गातुं कथयति?
कविः वाणी किं कथयति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
सरस्वती | तीरे |
आम्रम् | अलीनाम् |
पवनः | समीरः |
तटे | वाणी |
भ्रमराणाम् | रसाल: |
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
अधोलिखितपदानां विलोमपदानि लिखत –
कटु - ______
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
गृहमागत्य तया का समुद्घटिता?