Advertisements
Advertisements
प्रश्न
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
एका वाक्यात उत्तर
उत्तर
सलिलं तव वीणामाकर्ण्य सलीलम् उच्चलेत्।
shaalaa.com
भारतीवसन्तगीतिः
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
कविः वाणी का वादयितुं प्रार्थयति?
कीदृशीं वीणां निनादायितुं प्राथयति?
गीति कथं गातुं कथयति?
सरसा: रसालाः कदा लसन्ति?
कविः वाणी किं कथयति?
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
निनादय।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सुमनः।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
कटु - ______
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
गीति कथं गातुं कथयति?