मराठी

कीदृशीं वीणां निनादायितुं प्राथयति? - Sanskrit

Advertisements
Advertisements

प्रश्न

कीदृशीं वीणां निनादायितुं प्राथयति?

एक शब्द/वाक्यांश उत्तर

उत्तर

नवीनाम् ।

shaalaa.com
भारतीवसन्तगीतिः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 1 भारतीवसन्तगीतिः
अभ्यासः | Q 1. (ग) | पृष्ठ ४

संबंधित प्रश्‍न

कविः कां सम्बोधयति?


कविः वाणी का वादयितुं प्रार्थयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


वसन्ते किं भवति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मन्दमन्दम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


अधोलिखितपदानां विलोमपदानि लिखत –

कठोराम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×