Advertisements
Advertisements
प्रश्न
कीदृशीं वीणां निनादायितुं प्राथयति?
उत्तर
नवीनाम् ।
APPEARS IN
संबंधित प्रश्न
कविः कां सम्बोधयति?
कविः वाणी का वादयितुं प्रार्थयति?
गीति कथं गातुं कथयति?
सरसा: रसालाः कदा लसन्ति?
वसन्ते किं भवति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
सरस्वती | तीरे |
आम्रम् | अलीनाम् |
पवनः | समीरः |
तटे | वाणी |
भ्रमराणाम् | रसाल: |
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
निनादय।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सुमनः।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।