English

कीदृशीं वीणां निनादायितुं प्राथयति? - Sanskrit

Advertisements
Advertisements

Question

कीदृशीं वीणां निनादायितुं प्राथयति?

One Word/Term Answer

Solution

नवीनाम् ।

shaalaa.com
भारतीवसन्तगीतिः
  Is there an error in this question or solution?
Chapter 1: भारतीवसन्तगीतिः - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 1 भारतीवसन्तगीतिः
अभ्यासः | Q 1. (ग) | Page 4

RELATED QUESTIONS

कविः वाणी का वादयितुं प्रार्थयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


कविः वाणी किं कथयति?


वसन्ते किं भवति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


अधोलिखितपदानां विलोमपदानि लिखत –

कटु - ______


अधोलिखितपदानां विलोमपदानि लिखत –

प्राचीनम् - ______


गृहमागत्य तया का समुद्घटिता?


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×