English

सरसा: रसालाः कदा लसन्ति? - Sanskrit

Advertisements
Advertisements

Question

सरसा: रसालाः कदा लसन्ति?

One Word/Term Answer

Solution

वसन्ते।

shaalaa.com
भारतीवसन्तगीतिः
  Is there an error in this question or solution?
Chapter 1: भारतीवसन्तगीतिः - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 1 भारतीवसन्तगीतिः
अभ्यासः | Q 1. (ङ) | Page 4

RELATED QUESTIONS

कविः कां सम्बोधयति?


कविः वाणी का वादयितुं प्रार्थयति?


कीदृशीं वीणां निनादायितुं प्राथयति?


गीति कथं गातुं कथयति?


कविः वाणी किं कथयति?


वसन्ते किं भवति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×