Advertisements
Advertisements
Question
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
Solution
- हिन्दीभाषायाम् – इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
- आङ्ग्लभाषया– In the spring season the lines of mango trees decorated with a cluster of sweet buds are visible and enhance the flight of sweet singing cuckoos sitting among them.
APPEARS IN
RELATED QUESTIONS
कविः वाणी का वादयितुं प्रार्थयति?
सरसा: रसालाः कदा लसन्ति?
कविः वाणी किं कथयति?
कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
सरस्वती | तीरे |
आम्रम् | अलीनाम् |
पवनः | समीरः |
तटे | वाणी |
भ्रमराणाम् | रसाल: |
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
निनादय।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
कटु - ______
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।
गीति कथं गातुं कथयति?