English

कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति? - Sanskrit

Advertisements
Advertisements

Question

कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?

One Line Answer

Solution

कविः भगवतीं भारतीं कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।

shaalaa.com
भारतीवसन्तगीतिः
  Is there an error in this question or solution?
Chapter 1: भारतीवसन्तगीतिः - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 1 भारतीवसन्तगीतिः
अभ्यासः | Q 2. (घ) | Page 4

RELATED QUESTIONS

कविः वाणी का वादयितुं प्रार्थयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


वसन्ते किं भवति?


 सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सलिलम् ।


प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः


अधोलिखितपदानां विलोमपदानि लिखत –

कटु - ______


अधोलिखितपदानां विलोमपदानि लिखत –

शीघ्रम् - ______


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।


गृहमागत्य तया का समुद्घटिता?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×