Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
उत्तर
प्राचीनम् - नवीनम् (नवीनाम्)
APPEARS IN
संबंधित प्रश्न
कविः कां सम्बोधयति?
कीदृशीं वीणां निनादायितुं प्राथयति?
गीति कथं गातुं कथयति?
सरसा: रसालाः कदा लसन्ति?
कविः वाणी किं कथयति?
वसन्ते किं भवति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
निनादय।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सुमनः।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।
गृहमागत्य तया का समुद्घटिता?