Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
उत्तर
नीरसः - सरसः
APPEARS IN
संबंधित प्रश्न
कविः कां सम्बोधयति?
कविः वाणी का वादयितुं प्रार्थयति?
गीति कथं गातुं कथयति?
सरसा: रसालाः कदा लसन्ति?
कविः वाणी किं कथयति?
वसन्ते किं भवति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
सरस्वती | तीरे |
आम्रम् | अलीनाम् |
पवनः | समीरः |
तटे | वाणी |
भ्रमराणाम् | रसाल: |
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सुमनः।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
अधोलिखितपदानां विलोमपदानि लिखत –
कटु - ______
अधोलिखितपदानां विलोमपदानि लिखत –
प्राचीनम् - ______
पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।
गीति कथं गातुं कथयति?