हिंदी

कविः वाणी का वादयितुं प्रार्थयति? - Sanskrit

Advertisements
Advertisements

प्रश्न

कविः वाणी का वादयितुं प्रार्थयति?

एक शब्द/वाक्यांश उत्तर

उत्तर

वीणाम् ।

shaalaa.com
भारतीवसन्तगीतिः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: भारतीवसन्तगीतिः - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 1 भारतीवसन्तगीतिः
अभ्यासः | Q 1. (ख) | पृष्ठ ४

संबंधित प्रश्न

कविः कां सम्बोधयति?


कीदृशीं वीणां निनादायितुं प्राथयति?


गीति कथं गातुं कथयति?


सरसा: रसालाः कदा लसन्ति?


कविः वाणी किं कथयति?


वसन्ते किं भवति?


‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत

‘क’ स्तम्भः ‘ख’ स्तम्भः
सरस्वती तीरे
आम्रम् अलीनाम्
पवनः समीरः
तटे वाणी
भ्रमराणाम् रसाल:

अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

निनादय।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

मारुतः ।


अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

सुमनः।


अधोलिखितपदानां विलोमपदानि लिखत –

कठोराम् - ______


प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः


अधोलिखितपदानां विलोमपदानि लिखत –

नीरसः -______


गृहमागत्य तया का समुद्घटिता?


गीति कथं गातुं कथयति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×