Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सलिलम् ।
उत्तर
सलिलम् – जलस्य पर्यायः सलिलम् अपि भवति।
APPEARS IN
संबंधित प्रश्न
कविः कां सम्बोधयति?
कविः वाणी का वादयितुं प्रार्थयति?
सरसा: रसालाः कदा लसन्ति?
कविः वाणी किं कथयति?
वसन्ते किं भवति?
सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?
कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
सरस्वती | तीरे |
आम्रम् | अलीनाम् |
पवनः | समीरः |
तटे | वाणी |
भ्रमराणाम् | रसाल: |
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मन्दमन्दम् ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
मारुतः ।
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
सुमनः।
अधोलिखितपदानां विलोमपदानि लिखत –
कठोराम् - ______
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
अधोलिखितपदानां विलोमपदानि लिखत –
शीघ्रम् - ______
अधोलिखितपदानां विलोमपदानि लिखत –
नीरसः -______
पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।
गीति कथं गातुं कथयति?