English

Commerce (English Medium) Class 11 - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Core)
< prev  41 to 60 of 528  next > 

कपोतधर्मी द्विजः द्रव्यहीनः कथम् अभवत्?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

 यदा तस्य द्विजस्य परिवारः सक्तून् भोक्तुं प्रवृत्तः अभवत् तदा तत्र कः आगतः?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

Advertisements

द्विजः सक्तून् कस्मै प्रादात्?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

महदार्चम्

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

बिलान्निष्क्रम्य 

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

उञ्छवृत्तेर्वदान्यस्य

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

भुङ्क्तेऽन्यस्मिन् 

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –

क्षीणौषधिसमवायः

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

तस्य + आहारः = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

यत् + अभूत + विभो = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

 उञ्छवृत्तिः + द्विजः = ______। 

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

 नियत + इन्द्रियः = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

ततः + अहम् = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोन्यस्तेषु सन्धिं कुरुत –

न्याय + उपात्तेन = ______।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः कार्यः

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः||

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः

कार्यः दिव्यपुष्पावभर्दाच्च साधो नलवैश्च तैः।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

‘सौवर्णो नकुलः’ इत्यस्य पाठस्य सारांशः मातृभाषया लेखनीयः

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

राजशार्दूल! ______ श्रूयताम्।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अयं वः यज्ञः ______ तुल्यः नास्ति।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

 पुरा उञ्छवृत्तिर्द्विजः ______ अभवत।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined
< prev  41 to 60 of 528  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×