Advertisements
Advertisements
प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
भूकम्पविभीषिका।
उत्तर
भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पन्नम् इत्यादि वैपरीत्यम् एव भूकम्पः। भूकम्पः यदा सम्भवति तदा तरङ्गाणा: संख्या भूमिः कम्पिता भवति। भूकम्पस्य केन्द्र परितः एते तरङ्गाः प्रसरन्ति। भूकम्पस्य परिणामतः भूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते। भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव। सेस्मोग्राफ उपेकरेणन भूकम्पत: उत्पन्न शक्तिः मापयितुं शक्यते। एतान् मानचित्रम् बृहत् भूकम्पवलयं दर्शयति। प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर उपकरणे आश्रमस्थानं अतिक्रान्तः।
APPEARS IN
संबंधित प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्वतारोहणम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्यावरणसंरक्षणम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत
गृहकार्य कियत् उपयोगी?
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
मम जीवनलक्ष्यम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
हास्योपचारः ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
ग्राम्यजीवनम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
जलसंरक्षणस्य उपाया:।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
क्रीडाप्रतियोगिता ।
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत -
“वायुप्रदूषणम्”
मञ्जूषा - स्वास्थ्यम्, पर्यावरणस्य, रक्षकाः उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः। |
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |