Advertisements
Advertisements
प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत
गृहकार्य कियत् उपयोगी?
उत्तर
विद्यालये शिक्षकः स्वविषयं पूर्वतः एव सम्यक् पाठित्वा कक्षायाम् आयाति। कठिनम् अपि विषयम् उदाहरणैः सह सरलीकृत्य उपस्थापयति। अध्यापन समये शिक्षकः पुनः पुनः प्रश्नान् करोति, तेन सर्वेऽपि छात्राः सावधानाः तिष्ठन्ति। छात्राः अपि प्रश्नान् पृच्छन्ति। सः तान् सम्यक् समादयतो। शिक्षकः प्रतिदिनं छात्राय गृहकार्यम् अपि ददाति। परस्मिन् दिने छात्राणां गृहकार्य पश्यति। यत्र यत्र प्रमादः वर्तते तंत्र तेन निराकरणं क्रियते। छात्राणां पुनः पुनः प्रमादं दृष्ट्वा तस्य मनः खेदं न वहति। यः छात्रः प्रमादं करोति, शिक्षकः तं पुनः पुन: बोधयति। समये कृते, कार्येण सफलता प्राप्नोति, जानं वर्धते। अतः सर्वेः, छात्राणाम् कर्तव्या सन्ति यत् तान छात्रान् गृहकार्यस्य उपयोगिता बोधयित्वा परिश्रमपूर्वकेन कार्य कर्तव्यम् इत्यम् ते जीवने सफलतां प्राप्नुवन्ति। अतएव छात्रेम्यः गृहकार्य अति उपयोगी वर्तते।
APPEARS IN
संबंधित प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
भूकम्पविभीषिका।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्वतारोहणम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्यावरणसंरक्षणम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
मम जीवनलक्ष्यम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
हास्योपचारः ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
ग्राम्यजीवनम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
जलसंरक्षणस्य उपाया:।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
क्रीडाप्रतियोगिता ।
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत -
“वायुप्रदूषणम्”
मञ्जूषा - स्वास्थ्यम्, पर्यावरणस्य, रक्षकाः उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः। |
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |