हिंदी

निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम्‌ अनुच्छेदं लिखत। 'मम प्रियं पुस्तकम्‌' मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्‌, भगवद्गीता - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम्‌ अनुच्छेदं लिखत।

'मम प्रियं पुस्तकम्‌'

मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्‌, भगवद्गीता, पुस्तकम्‌, प्रियम्‌, रुचिः, गीतायाम्‌, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम्‌ प्रति, उपदेश:।
संक्षेप में उत्तर
लघु उत्तरीय

उत्तर १

मम प्रियं पुस्तकं भगवद्गीता अस्ति। अस्मिन् ग्रन्थे, महती ज्ञानस्य भण्डारः निहितः अस्ति। गीतायाम् विविधयोगाः, यथा कर्मयोगः, भक्तियोगः च सम्यक् वर्णिताः सन्ति। एतयोः योगयोः माध्यमेन जीवनस्य उच्चतमं गुरुत्वं दर्शितं विद्यते। भगवद्गीता न केवलं आध्यात्मिक ज्ञानस्य साधनं वर्तते, किन्तु तत् जीवनस्य प्रत्येकस्य क्षेत्रे समर्थनं प्रदानं करोति।

अस्मिन् ग्रन्थे, श्रीकृष्णेन अर्जुनं प्रति दत्तः उपदेशः सर्वेषां जीवनाय एकं प्रेरणास्थानं भवति। यदा अहं पठामि, तदा मम अंतरात्मा ज्ञानेन उद्बुद्धं भवति। मम रुचिः अधिकं गीतायाम् आकृष्टा। एषा ग्रन्थः मम जीवने महती प्रभावं कृतवान्। तस्मात् भगवद्गीता मम प्रियं पुस्तकं भवति। एतत् पुस्तकं पठनीयं सर्वैः अपि, यतः एतत् जीवनस्य गहनतमान् रहस्यान् उन्मोचयति च सहाय्यं करोति वैयक्तिकं विकासं प्राप्तुं।

shaalaa.com

उत्तर २

भगवद्गीता मम्‌ प्रियम्‌ पुस्तकम्‌ अस्ति। गीतायाम्‌ कर्मयोगः भवितियोगस्य च वर्णनं कृतम्‌। गीतां पठने मम महती रूचिः अस्ति। अयं ग्रन्थं ज्ञानस्य साधनम्‌ अस्ति।अस्मिन्‌ पुस्तक श्रीकृष्णः अर्जुनम प्रति उपदेशः अददात्‌।

shaalaa.com
अनुच्छेदलेखनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

भूकम्पविभीषिका।


 अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

पर्वतारोहणम्।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

पर्यावरणसंरक्षणम् ।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत

गृहकार्य कियत् उपयोगी?


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

मम जीवनलक्ष्यम् ।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

हास्योपचारः ।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

ग्राम्यजीवनम्।


 अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

 जलसंरक्षणस्य उपाया:।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

क्रीडाप्रतियोगिता ।


मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेद लिखत -

“वायुप्रदूषणम्”

मञ्जूषा - स्वास्थ्यम्‌, पर्यावरणस्य, रक्षकाः उद्योगानाम्‌, प्राणवायुम्‌, वृक्षारोपणम्‌, उपायाः, निर्माणकार्यम्‌, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×