Advertisements
Advertisements
प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
ग्राम्यजीवनम्।
उत्तर
भारते नगराणाम् अपेक्षया ग्रामाणां संख्या अधिका वर्तते। तस्मात् ग्रामजीवनम् अत्र प्रमुखतां वहति। अस्मिन् देशे ग्राम्यजीवनम् नगरजीवनात् पर्याप्तं भिन्नम् अस्ति। ग्राम्यजीवने कृषिः एव प्रमुखो व्यवसाय:। ग्रामेषु कृषकाणां समीपं जीवन निर्वाहात् अधिका भूमिः न वर्तते। ते अतिकठिनतया निर्वाहं कुर्वन्ति। श्रमिकवर्गस्तु अत्यर्थं दारिद्रयं गतः तिष्ठति। सः दिने द्विकृत्व: न उदरपूरं भुङक्तो ग्रामीणाः दैनिकावश्यकतानां पूर्ति तु ग्रामदेव कुर्वन्ति। चणकान्, तण्डुलान् शर्करां, शाकान् वस्त्राणि च ग्रामादेव लभन्ते। उत्पादितम् अधिकम् अन्नं विक्रेतुं समीपस्यां मण्डी नयन्ति। ग्रामीणाः प्रायेण भाग्यं परम् मन्यमानाः सन्ताषेण कालं यापयन्ति। अधुना सुबद्धमार्ग प्रसारात्; विद्युत्प्रयोगात्, शिक्षाप्रचारात् च ग्रामवासिनाम् अपि बहुधिसमृद्धिः, न अतिदूरा तिष्ठति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
भूकम्पविभीषिका।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्वतारोहणम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्यावरणसंरक्षणम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत
गृहकार्य कियत् उपयोगी?
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
मम जीवनलक्ष्यम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
हास्योपचारः ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
जलसंरक्षणस्य उपाया:।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
क्रीडाप्रतियोगिता ।
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत -
“वायुप्रदूषणम्”
मञ्जूषा - स्वास्थ्यम्, पर्यावरणस्य, रक्षकाः उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः। |
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |