Advertisements
Advertisements
प्रश्न
एकपदेन उत्तरत-
किं ब्रूयात्?
उत्तर
सत्यम्/ प्रियम्
APPEARS IN
संबंधित प्रश्न
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
प्रातः काले ईश्वरं स्मरेत्।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
अनृतं ब्रूयात।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
अनृतं ब्रूयात।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
मनसा श्रेष्ठजनं सेवेत।
एकपदेन उत्तरत-
कः न प्रतीक्षते?
एकपदेन उत्तरत-
केन सह कलहं कृत्वा नरः सुखी न भवेत्?
एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मृत्युः न प्रतीक्षते।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पितरं कर्मणा सेवेत।
भक्तः ______ ईश्वरं स्मरति।
असत्यं ______ वक्तव्यम्।
प्रियं ______ सत्यं वदेत्।
लता मेधा ______ विद्यालयं गच्छतः।
______ कुशाली भवान्?
महात्मागान्धी ______ अहिंसां न अत्यजत्।