हिंदी

असत्यं ______ वक्तव्यम्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

असत्यं ______ वक्तव्यम्।

विकल्प

  • तथा

  • कदाचन

  • सदा

  • अपि

MCQ
रिक्त स्थान भरें

उत्तर

असत्यं  वक्तव्यम्।

shaalaa.com
सदाचार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सदाचारः - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 6 सदाचारः
अभ्यासः | Q 6. (ख) | पृष्ठ ३३

संबंधित प्रश्न

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

श्वः कार्यम् अद्य कुर्वीत।


एकपदेन उत्तरत-

कः न प्रतीक्षते?


एकपदेन उत्तरत-

सत्यता कदा व्यवहारे स्यात्?


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सर्वदा व्यवहारे ऋजुता विधेया।


प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ______।
(ख) ______।
(ग) ______।
(घ) ______।
(ङ) ______।
(च) ______।
(छ) ______।
(ज) ______।

भक्तः ______ ईश्वरं स्मरति।


प्रियं ______ सत्यं वदेत्।


लता मेधा ______ विद्यालयं गच्छतः।


______ कुशाली भवान्?


महात्मागान्धी ______ अहिंसां न अत्यजत्।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः,  छात्राः, उत्तराणि, प्रश्नम्, ते

___________________________________________
__________________________________________
__________________________________________
__________________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×