हिंदी

एकपदेन उत्तरत- केन सह कलहं कृत्वा नरः सुखी न भवेत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?

एक शब्द/वाक्यांश उत्तर

उत्तर

मित्रेण

shaalaa.com
सदाचार:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सदाचारः - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 6 सदाचारः
अभ्यासः | Q 3. (घ) | पृष्ठ ३२

संबंधित प्रश्न

सर्वान् श्लोकान् सस्वरं गायत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

प्रातः काले ईश्वरं स्मरेत्।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


एकपदेन उत्तरत-

कः न प्रतीक्षते?


एकपदेन उत्तरत-

सत्यता कदा व्यवहारे स्यात्?


एकपदेन उत्तरत-

किं ब्रूयात्?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।


प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ______।
(ख) ______।
(ग) ______।
(घ) ______।
(ङ) ______।
(च) ______।
(छ) ______।
(ज) ______।

असत्यं ______ वक्तव्यम्।


प्रियं ______ सत्यं वदेत्।


लता मेधा ______ विद्यालयं गच्छतः।


______ कुशाली भवान्?


महात्मागान्धी ______ अहिंसां न अत्यजत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×