Advertisements
Advertisements
प्रश्न
एकपदेन उत्तरत-
केन सह कलहं कृत्वा नरः सुखी न भवेत्?
उत्तर
मित्रेण
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
प्रातः काले ईश्वरं स्मरेत्।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
अनृतं ब्रूयात।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
मनसा श्रेष्ठजनं सेवेत।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत
मित्रेण कलहं कृत्वा जनः सुखी भवति।
एकपदेन उत्तरत-
कः न प्रतीक्षते?
एकपदेन उत्तरत-
सत्यता कदा व्यवहारे स्यात्?
एकपदेन उत्तरत-
किं ब्रूयात्?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मृत्युः न प्रतीक्षते।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कलहं कृत्वा नरः दुःखी भवति।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पितरं कर्मणा सेवेत।
प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।
(क) ______।
|
(ख) ______।
|
(ग) ______।
|
(घ) ______।
|
(ङ) ______।
|
(च) ______।
|
(छ) ______।
|
(ज) ______।
|
असत्यं ______ वक्तव्यम्।
प्रियं ______ सत्यं वदेत्।
लता मेधा ______ विद्यालयं गच्छतः।
______ कुशाली भवान्?
महात्मागान्धी ______ अहिंसां न अत्यजत्।