Advertisements
Advertisements
प्रश्न
एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?
उत्तर
आलस्यम्
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
प्रातः काले ईश्वरं स्मरेत्।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
अनृतं ब्रूयात।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
अनृतं ब्रूयात।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
मनसा श्रेष्ठजनं सेवेत।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत
मित्रेण कलहं कृत्वा जनः सुखी भवति।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्वः कार्यम् अद्य कुर्वीत।
एकपदेन उत्तरत-
कः न प्रतीक्षते?
एकपदेन उत्तरत-
किं ब्रूयात्?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मृत्युः न प्रतीक्षते।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कलहं कृत्वा नरः दुःखी भवति।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पितरं कर्मणा सेवेत।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सर्वदा व्यवहारे ऋजुता विधेया।
असत्यं ______ वक्तव्यम्।
______ कुशाली भवान्?
महात्मागान्धी ______ अहिंसां न अत्यजत्।