मराठी

एकपदेन उत्तरत-क: महारिपु: अस्माक शरीरे तिष्ठति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?

एक शब्द/वाक्यांश उत्तर

उत्तर

आलस्यम्

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 3. (ङ) | पृष्ठ ३२

संबंधित प्रश्‍न

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

अनृतं ब्रूयात।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

श्वः कार्यम् अद्य कुर्वीत।


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।


भक्तः ______ ईश्वरं स्मरति।


असत्यं ______ वक्तव्यम्।


प्रियं ______ सत्यं वदेत्।


______ कुशाली भवान्?


महात्मागान्धी ______ अहिंसां न अत्यजत्।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः,  छात्राः, उत्तराणि, प्रश्नम्, ते

___________________________________________
__________________________________________
__________________________________________
__________________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×