मराठी

प्रियं ______ सत्यं वदेत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

प्रियं ______ सत्यं वदेत्।

पर्याय

  • तथा

  • कदाचन

  • सदा

  • अपि

MCQ
रिकाम्या जागा भरा

उत्तर

प्रियं तथा सत्यं वदेत्।

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 6. (ग) | पृष्ठ ३४

संबंधित प्रश्‍न

सर्वान् श्लोकान् सस्वरं गायत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

प्रातः काले ईश्वरं स्मरेत्।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


एकपदेन उत्तरत-

सत्यता कदा व्यवहारे स्यात्?


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

व्यवहारे मृदुता श्रेयसी।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सर्वदा व्यवहारे ऋजुता विधेया।


प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ______।
(ख) ______।
(ग) ______।
(घ) ______।
(ङ) ______।
(च) ______।
(छ) ______।
(ज) ______।

______ कुशाली भवान्?


महात्मागान्धी ______ अहिंसां न अत्यजत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×