मराठी

प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।(क) ______।(ख) ______।(ग) ______।(घ) ______।(ङ) ______।(च) ______।(छ) ______।(ज) ........................................। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ______।
(ख) ______।
(ग) ______।
(घ) ______।
(ङ) ______।
(च) ______।
(छ) ______।
(ज) ______।
थोडक्यात उत्तर

उत्तर

(क)

अनृतं प्रियं च न ब्रूयात्।

(ख)

व्यवहारे सर्वदा औदार्यं स्यात्।

(ग)

श्रेष्ठजनं कर्मणा सेवेत्।

(घ)

व्यवहारे कदाचन कौटिल्यं न स्यात्।

(ङ)

सत्यमं अप्रियं च न ब्रूयात्।

(च)

वाचा गुरुं सेवेत्।

(छ)

सत्यं प्रियं च ब्रूयात्।

(ज)

मनसा मातरं पितरं च सेवेत्।

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 5. | पृष्ठ ३३

संबंधित प्रश्‍न

सर्वान् श्लोकान् सस्वरं गायत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

अनृतं ब्रूयात।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


एकपदेन उत्तरत-

सत्यता कदा व्यवहारे स्यात्?


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सर्वदा व्यवहारे ऋजुता विधेया।


भक्तः ______ ईश्वरं स्मरति।


असत्यं ______ वक्तव्यम्।


प्रियं ______ सत्यं वदेत्।


लता मेधा ______ विद्यालयं गच्छतः।


महात्मागान्धी ______ अहिंसां न अत्यजत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×