मराठी

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- अनृतं ब्रूयात। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

अनृतं ब्रूयात।

पर्याय

  • आम्

MCQ
चूक किंवा बरोबर

उत्तर

 अनृतं ब्रूयात।- 

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 2. (ख) | पृष्ठ ३२

संबंधित प्रश्‍न

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

प्रातः काले ईश्वरं स्मरेत्।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


एकपदेन उत्तरत-

कः न प्रतीक्षते?


एकपदेन उत्तरत-

सत्यता कदा व्यवहारे स्यात्?


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

व्यवहारे मृदुता श्रेयसी।


प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ______।
(ख) ______।
(ग) ______।
(घ) ______।
(ङ) ______।
(च) ______।
(छ) ______।
(ज) ______।

भक्तः ______ ईश्वरं स्मरति।


असत्यं ______ वक्तव्यम्।


प्रियं ______ सत्यं वदेत्।


महात्मागान्धी ______ अहिंसां न अत्यजत्।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः,  छात्राः, उत्तराणि, प्रश्नम्, ते

___________________________________________
__________________________________________
__________________________________________
__________________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×