मराठी

कः न प्रतीक्षते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकपदेन उत्तरत-

कः न प्रतीक्षते?

एक शब्द/वाक्यांश उत्तर

उत्तर

मृत्युः

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 3. (क) | पृष्ठ ३२

संबंधित प्रश्‍न

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

प्रातः काले ईश्वरं स्मरेत्।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

मित्रेण कलहं कृत्वा जनः सुखी भवति।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

श्वः कार्यम् अद्य कुर्वीत।


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

व्यवहारे मृदुता श्रेयसी।


प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।

(क) ______।
(ख) ______।
(ग) ______।
(घ) ______।
(ङ) ______।
(च) ______।
(छ) ______।
(ज) ______।

असत्यं ______ वक्तव्यम्।


प्रियं ______ सत्यं वदेत्।


लता मेधा ______ विद्यालयं गच्छतः।


______ कुशाली भवान्?


महात्मागान्धी ______ अहिंसां न अत्यजत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×