मराठी

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- पितरं कर्मणा सेवेत। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।

एका वाक्यात उत्तर

उत्तर

कम् कर्मणा सेवेत?

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 4. (ग) | पृष्ठ ३२

संबंधित प्रश्‍न

उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

प्रातः काले ईश्वरं स्मरेत्।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

अनृतं ब्रूयात।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


एकपदेन उत्तरत-

सत्यता कदा व्यवहारे स्यात्?


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सर्वदा व्यवहारे ऋजुता विधेया।


असत्यं ______ वक्तव्यम्।


प्रियं ______ सत्यं वदेत्।


लता मेधा ______ विद्यालयं गच्छतः।


______ कुशाली भवान्?


महात्मागान्धी ______ अहिंसां न अत्यजत्।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः,  छात्राः, उत्तराणि, प्रश्नम्, ते

___________________________________________
__________________________________________
__________________________________________
__________________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×